Thursday 20 August 2015

गीता प्रेस द्वारा प्रकाशित “शिवस्तोत्ररत्नाकर


आदिगुरू श्री शंकराचार्य द्वारा विरचित

पशूनां पतिं पापनाशं परेशं,गजेन्द्रस्य कृत्तिं वसानं वरेण्यम् |
जटाजूटमध्ये स्फुरद्गाङ्गवारिं,महादेवमेकं स्मरामि स्मरारिम् ||१||
महेशं सुरेशं सुरारार्तिनाशं,विभुं विश्वनाथं विभूत्यङ्गभूषम् |
विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं,सदानन्दमीडे प्रभुं पञ्चवक्त्रम् ||२||
गिरीशं गणेशं गले नीलवर्णं, गवेन्द्राधिरूढं गणातीतरूपम् |
भवं भास्वरं भस्मना भूषिताङ्गं,भवानीकलत्रं भजे पञ्चवक्त्रम् ||३||
शिवाकान्त शंभो शशाङ्कार्धमौले,महेशान शूलिञ्जटाजूटधारिन् |
त्वमेको जगद्व्यापको विश्वरूपः,प्रसीद प्रसीद प्रभो पूर्णरूप ||४||
परात्मानमेकं जगद्बीजमाद्यं, निरीहं निराकारमोंकारवेद्यम् |
यतो जायते पाल्यते येन विश्वं,तमीशं भजे लीयते यत्र विश्वम् ||५||
न भूमिर्न चापो न वह्निर्न वायुर्न चाकाश आस्ते न तन्द्रा न निद्रा |
न गृष्मो न शीतो न देशो न वेषो,न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे ||६||
अजं शाश्वतं कारणं कारणानां, शिवं केवलं भासकं भासकानाम् |
तुरीयं तमःपारमाद्यन्तहीनं,प्रपद्ये परं पावनं द्वैतहीनम् ||७||
नमस्ते नमस्ते विभो विश्वमूर्ते,नमस्ते नमस्ते चिदानन्दमूर्ते |
नमस्ते नमस्ते तपोयोगगम्य,नमस्ते नमस्ते श्रुतिज्ञानगम्य ||८||
प्रभो शूलपाणे विभो विश्वनाथ,महादेव शंभो महेश त्रिनेत्र |
शिवाकान्त शान्त स्मरारे पुरारे,त्वदन्यो वरेण्यो न मान्यो न गण्यः ||९||
शंभो महेश करुणामय शूलपाणे,गौरीपते पशुपते पशुपाशनाशिन् |
काशीपते करुणया जगदेतदेकस्त्वंहंसि पासि विदधासि महेश्वरोऽसि ||१०||
त्वत्तो जगद्भवति देव भव स्मरारे,त्वय्येव तिष्ठति जगन्मृड विश्वनाथ |
त्वय्येव गच्छति लयं जगदेतदीश,लिङ्गात्मकं हर चराचरविश्वरूपिन् ||११||
(गीता प्रेस द्वारा प्रकाशित “शिवस्तोत्ररत्नाकर” से)

No comments:

Post a Comment