Monday 18 May 2015

हनुमान जी का सीध सतोत्र

।। अथ मारुति स्तोत्रम् ।।
ॐ नमो भगवते विचित्रवीरहनुमते प्रलयकालानल प्रभाप्रज्वलनाय ।
प्रतापवज्रदेहाय अंजनीगर्भसंभूताय ।
प्रकटविक्रमवीरदैत्यदानवयक्षर क्षोगणग्रहबंधनाय ।
भूतग्रहबंधनाय । प्रेतग्रहबंधनाय । पिशाचग्रहबंधनाय । शाकिनीडाकिनीग्रहबंधनाय । काकिनीकामिनीग्रहबंधनाय । ब्रह्मग्रहबंधनाय। ब्रह्मराक्षसग्रहबंधनाय । चोरग्रहबंधनाय । मारीग्रहबंधनाय । एहि एहि । आगच्छ आगच्छ । आवेशय आवेशय ।
मम हृदये प्रवेशाय प्रवेशाय । स्फुर स्फुर । प्रस्फुर प्रस्फुर । सत्यं कथय । व्याघ्रमुखबंधन सर्पमुखबंधन राजमुखबंधन राजमुखबंधन नारीमुखबंधन सभामुखबंधन शत्रुमुखबंधन सर्वमुखबंधन लंकाप्रासादभंजन ।
अमुकं मे वशमानय ।
क्लीं क्लीं क्लीं श्रीं श्रीं राजानं वशमानय श्रीं ह्रीं क्लीं स्त्रिय आकर्षय शत्रुन्मर्दय मारय मारय चूर्णय चूर्णय खे खे श्रीरामचन्द्राज्ञया मम कार्यसिद्धिं कुरु कुरु ।
ॐ ह्रां ह्रीं ह्रैं ह्रैं ह्रौं ह्र: फट् स्वाहा विचित्रवीर हनुमन् मम सर्वशत्रुन भस्मी कुरु कुरु । हन् हन् हुँ फट् स्वाहा ।

No comments:

Post a Comment