Tuesday 5 May 2015

प्रातःकाल पढ़ॆं

सर्वोपयोगी देवी-मँत्र
(प्रातःकाल पढ़ॆं)
महालक्ष्मी नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि,
हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे।
उमा उषा च वैदेही रमा गंगेति पंचकम्,
प्रातरेव स्मरेन्नित्यमं सौभाग्यं वर्तते सदा।
सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके,
शरण्ये त्र्यंबके गौरि नारायणि नमोस्तुते।
प्रभाते यः स्मरेन्नित्यमं दुर्गा-दुर्गाक्षरद्वयम्,
आपदस्तस्य नश्यंति तमः सूर्योदये यथा।
ऊँ नमो देव्यैः महादेव्यैः शिवायै सततं नमाः,
नमः प्रकृत्यै भद्रायै नियता प्रणतास्मि ताम्।
काली तारा महाविद्या षोडशी भुवनेश्वरी,
भैरवी छिन्नमस्ता च विद्या धूमावती तथा।
बगला सिद्धविद्या च मातगंगे कमलात्मिका,
एता दश महा विद्याः सिद्ध विद्याः प्रकिर्तिताः।
ऊँ त्वमेव साक्षात् आत्मविद्या, महाविद्या, श्री विद्या, साक्षात् श्री निर्मला देव्यैः नमो नमः।

No comments:

Post a Comment