Thursday 29 January 2015

हरिनाममालास्तोत्रम्


        हरिनाममालास्तोत्रम् 
गोविन्दं गोकुलानन्दं गोपालं गोपिवल्लभम् । 
गोवर्घनोद्धं धीरं तं वन्दे गोमतिप्रियम् ॥ 

नारायणं निराकारं नरवीरं नरोत्तमम् । 
नृसिंहं नागनाथं च तं वन्दे नरकान्तकम् ॥ 

पीताम्बरं पद्मनाभं पद्माक्षं पुरुषोत्तमम् । 
पवित्रं परमानन्दं तं वन्दे परमेश्वरम् ॥ 

राघवं रामचन्दं च रावणारिं रमापतिम् । 
राजीवलोचनं रामं तं वन्दे रघुनन्दम् ॥ 

वामनं विश्वरूपं च वासुदेवं च विठ्ठलम् । 
विश्वेश्वरं विभुं व्यासं तं वन्दे वेदवल्लभम् ॥ 

दामोदरं दिव्यसिंहं दयालुं दीननायकम् । 
दैत्यारिं देवदेवेशं तं वन्दे देवकीसुतम् ॥ 

मुरारिं माधवं मत्स्यं मुकुन्दं मुष्टिमर्दनम् । 
मुञ्जकेशं महाबाहुं तं वन्दे मधुसूदनम् ॥ 

केशवं कमलाकान्तं कामेशं कौस्तुभप्रियम् । 
कौमोदकीधरं कृष्णं तं वन्दे कौरवान्तकम् ॥ 

भूधरं भुवनान्दं भूतेशं भूतनायकम् । 
भावनैकं भुजङ्गेशं तं वन्दे भवनाशनम् ॥ 

जनार्दनं जगन्नाथं जगज्जाड्यविनाशकम् । 
जमदग्निं परज्ज्योतिस्तं वन्दे जलशायिनम् ॥ 

चतुर्भुज चिदानन्दं मल्लचाणूरमर्दनम् । 
चराचरगुरुं देवं तं वन्दे चक्रपाणिनम् ॥ 

श्रियःकरं श्रियोनाथं श्रीधरं श्रीवरप्रदं । 
श्रीवत्सलधरं सौम्यं तं वन्दे श्रीसुरेश्वरम् ॥ 

योगीश्वरं यज्ञपतिं यशोदानन्ददायकम् । 
यमुनाजलकल्लोलं तं वन्दे यदुनायकम् ॥ 

सालग्रामशिलशुद्धं शंखचक्रोपशिभितम् । 
सुरासुरैः सदासेव्यं तं वन्दे साधुवल्लभम् ॥ 

त्रिविक्रमं तपोमूर्तिं त्रिविधाघौघनाशनम् । 
त्रिस्थलं तीर्थराजेन्द्रं तं वन्दे तुलसीप्रियम् ॥ 

अनन्तमादिपुरुषमच्युतं च वरप्रदम् । 
आनन्दं च सदानन्दं तं वन्दे चाघनाशनम् ॥ 

लीलया धृतभूभारं लोकसत्त्वैकवन्दितम् । 
लोकेश्वरं च श्रीकान्तं तं वन्दे लक्ष्मणप्रियम् ॥ 

हरिं च हरिणाक्षं च हरिनाथं हरप्रियं । 
हलायुधसहायं च तं वन्दे हनुमत्पतिम् ॥ 

हरिनामकृतमाला प्रवित्र पापनाशिनी । 
बलिराजेन्द्रेण चोक्ता कण्ठे धार्या प्रयत्नतः ॥ 

No comments:

Post a Comment